Devi MahatmyaM !

Sakradi Stuti !!

From Chapter 4 of Devi Sapta Sati !

||om tat sat||

श्री श्रीचण्डिका ध्यानमु
याचण्डी मधुकैट बाधिदलनी या माहीषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्दमथनी या रक्त बीजाशनी।
शक्तिः शुम्भनिशुम्भदैत्यदलनी यासिद्धिदात्री परा
सा देवी नवकोटि मूर्ति सहिता मांपातु विश्वेश्वरी॥
॥ओम् तत् सत्॥
=============
शक्रादि स्तुति
देवी माहात्म्ये चतुर्धोध्यायः॥

ऋषिरुवाच:
शक्रादयः सुरगणा निहतेsति वीर्ये
तस्मिन् दुरात्मनि सुरारिबले च देव्या।
तां तुष्टुवुः प्रणति नम्र शिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहा ॥1||

देव्या ततमिदं जगदात्म्य शक्त्या
निः शेषदेवगणशक्ति समूहमूर्त्या।
तामम्बिकां अखिलदेव महर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः॥2||

यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च न हि वक्तु मलं बलं च।
सा चण्डिकाsखिल जगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु॥3||

या श्रीः स्वयं सुकृतीनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
त्वां त्वां नताः स्म परिपालय देवि विश्वम्॥4||

किं वर्णयाम तवरूप मचिन्त्य मेतत्
किञ्चाति वीर्यमसुरक्षयकारि भूरि।
किं चाहवेष चरितानि तवाति यानि
सर्वेषु देव्यसुरगणादि केषु॥5||

हेतुः समस्त जगतां त्रिगुणापि दोषैः
न ज्ञायसे हरिहरादिभिरप्यपारा।
सर्वाश्रयादखिलमिदं जगदंशभूत
मव्याकृताहि परमा प्रकृतिः त्वमाद्या॥6||

यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि।
स्वाहासि वै पितृ गणस्य हेतु
रुच्चार्यसे त्वमत एव जनैः स्वधा च॥7||

यामुक्ति हेतुरविचिन्त्य महाव्रतात्वं
अभ्यस्यसे सुनियतेन्द्रिय तत्त्वसारैः।
मोक्षार्धिभिः मुनिभिरस्तसमस्तदोषैः
र्विद्याsसि सा भगवती परमाहि देवि॥8||

शब्दात्मिका सुविमलर्ग्यजुषां निधानं
उद्गीधरम्य पदपाठवतां च साम्नाम्।
देवी त्रयी भगवती भवभावनाय
वार्ता च सर्वजगतां परमार्तिहन्त्री॥9||

मेधाsसि देवि विदिताखिलशास्त्रपारा
दुर्गाsसि दुर्गभवसागरनौरसंगा।
श्रीः कैटभारिहृदयैक कृताधिवासा
गौरी त्वमेव शशि मौळिकृत प्रतिष्ठा॥10||

ईषत्सहासममलं परिपूर्णचन्द्र
बिम्बानुकारि कनकोत्तमकान्तिकान्ताम्।
अत्यद्भुतं प्रहृतमात्तरूषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण॥11||

दृष्ट्वातु देवि कुपितं भ्रुकुटीकराळ
मुद्यच्छशांक सदृशच्छवि यन्न सद्यः।
प्राणान् मुमोच महिषः तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तक दर्शनेन॥12||

देवी प्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि।
विज्ञातमेतदधुनैव यदस्तमेतन्
नीतं बलं सुविपुलं महिषासुरस्य॥13||

ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्गः।
धन्यास्त एव निभृतात्मजभृत्यदारा
एषां सताभ्युदयदा भवती प्रसन्ना॥14||

धर्म्याणि देवि सकलानि सदैव कर्मा
ण्यत्यादृतः प्रतिदिनं सुकृती करोति।
स्वर्गं प्रयाति च ततो भवती प्रसादा
ल्लोकत्रयेsपि फलदा ननु देवि तेन॥15||

दुर्गे स्मृता हरसि भीति मशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकार करणाय सदार्द्र चित्ता॥16||

एभिः हतैर्जगदुपैति सुखं तथै ते
कुर्वन्तु नाम नरकाय चिराय पापम्।
संग्राम मृत्युरधिगम्य दिवं प्रयान्तु
मत्वेति नूनमहितान् विनिहंसि देवि॥17||

दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम्।
लोकान्प्रयान्तु रिपवोsपि हि शस्त्र पूता
इत्थं मतिर्भवति तेष्वपि तेsतिसाध्वी॥18||

खड्ग प्रभानिकर विस्फुरणैः तथोग्रैः
शूलाग्रकान्तिनिवहेन दृशोsसुराणाम्।
यन्नागता विलयमंशुमदिंदुखण्ड
योग्याननं तव विलोकयतां तदेतत्॥19||

दुर्वृत्तवृत्त शमनं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्य मन्यैः।
वीर्यं च हन्तृ हृत देव पराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम्॥20||

केनोपमा भवतु तेsस्य पराक्रमस्य
रूपं च शत्रुभयकार्यतिहारि कुत्र।
चित्तेकृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेsपि॥21||

त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्थनि तेsपि हत्वा।
नीता दिवं रिपुगणाभयमप्यपास्तं
अस्माकमुन्मदसुरारिभवं नमस्ते॥22||

शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके।
घण्टास्वनेन नः पाहि चापज्यानिस्स्वनेन च ॥23||

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे।
भ्रामणेनात्म शूलस्य उत्तरस्यां तथेश्वरी॥24||

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते।
यानि चात्यन्त घोराणि रक्षास्मां स्तथा भुवम्॥25||

खड्गशूलगदादीनि यानि चास्त्राणि तेsम्बिके।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः॥26||

इति श्री मार्कंडेय पुराणे सावर्णिके मन्वन्तरे
देवी महात्म्ये शक्रादिस्तुतिर्नाम
चतुर्थोsध्यायः॥
॥ ओम् तत् सत्॥
=====================================
updated18 10 2018 1600

||om tat sat||